arrow

“उदिते नैषधे काव्ये क्व माघ: क्व च भारवि:” [संस्कृत लेख]

logo
श्रीराम सापकोटा,
प्रकाशित २०७४ भदौ ३ शनिबार
jayatu_sanskritam.jpg

काठमाडौं ।  अपरेऽस्मिन् काव्यसंसारे प्रजापतिरेक  नापर :।जगदेतत् अस्मैयथा रोचते तथेदं परिवर्तते ।यदि कवि : श्रृङ्गारी वर्तते चेत्र सर्वं श्रङ्गारमयं जगत् रोति । वेदाभ्यासजडः वितरागश्चेत् शुष्को वृक्ष तिष्ठत्यगे्र इव रसरहितं विषयवस्तु युक्तं चित्रकाव्यभिव जगत् संस्था पश्यति । हृत्तन्र्यां यत् प्रेरणात्मकं स्पन्दनं तद् एव ध्वनिरुपेण यथा जायते तथैव कविकार्ये वा व्यवहारे प्रतिभायां यस्य वस्तुन : प्रेरणा विम्वं बीजरुपेण प्रविशति, तद्वत् कविकर्मकाव्यं यत्रदृश्यते । साधुकाव्यनिषेवणकर्ता सुकवि स्वतन्त्ररुपेण अचेतनान् भावान् अपि चेतनवत् चेतनान् भावान् तु अचेतनवत् यथेष्टं व्यवहरति । 

अनेन कविकर्मणा ज्ञायते काव्यकर्ता प्रजापतिः सर्वस्वतन्त्र एव सृष्टिकर्ता प्रजापति विष्णेराज्ञमा पालको वर्तते, तेन स स्वतन्त्रो नैवा काव्यकर्तुस्तस्य ब्रहमण : स्थितिरिव स्वस्थ दशामनुभवति नैवेति । कविःशुष्कं त्णं चञ्चलं कारयति चेत् वाचालं नरं मूकं च । कविर्यत्रकुत्रापि विराजते विषयेऽस्मिन् जहाँ न पहुँचे रवि तहाँ पहुँचे कविरिति भाणिति यत्र तत्र सर्वत्र ञूमते भव । मूर्तावमूतावपि यथेष्ट व्यवहरति । कविषु याहशी शत्रिःसम्चन्नता लभ्यते ताहशी शक्रिसन्पन्न्ता सृष्टिकर्तुर्नैव । 

विधातु : सृष्टिहिलोकरन्जनकारिका वर्तते चेत् काव्यर्तु : सृष्टिरन्तमनोजनकारकैव । कविर्नियतितनियमसहितां हलादैभयी अनन्यपरतन्त्रां यां शक्तिं सरस तरुरिह विलसति पुरत इव सुललितयदविन्यासकारका स्थितिर्नैव । बाह्य जगति प्रककृतेर्यन् नियमबन्धनंसुखदुखात्मकंप्रपञ्चं सत्वरजस्तमो स्वरुपं जगदावर्तननिवर्तनकार्यं सृष्टिस्थितिलमात्मकं विविधचरणम् हश्चते तद् हश्यं कायं व्यवहारं वानुभूतिश्च काव्यभार्गसञ्चरणतत्पराणांमैवेति । कट्वम्ललवणतिक्त मधुरकषायेति षटस्वादनपरो कविर्भवतीति नैवेवि । परन्तु स तु श्रङ्गारहास्यकरुणरौद्रवीर भमानकवी भत्सोऽद्भुतशान्तस्वरुपान् नवरसान्  आस्वदते । 

रसानां नवीनरुपेण आस्वाधतया कवि : प्रमुङ्क्ते । अत : काव्भे नूतनरसान् सदैव विवाज्छति । स्वीये काव्भे येन “क्षणे क्षणे  यन्नवतामुपैति तदेव रुपं रमषोयतागा ” इति विचार्य पाठकानामनोविनौदाय अध्ययनाध्यापनार्ये सत्प्रेरणाय प्रतिश्लोकं प्रत्यध्यायं प्रतिसभुल्लासं प्रतिविश्रामं वा नवीनान् रसान् सदैव संस्थापयत्येव । ह्यनन्यचरतन्त्रकवि: सदा ह्लेदेकमयीं निर्मितिभादधतीं भारतीं भजते । 

कवेर्भारत्यां मा शक्तिर्लम्यते सा शक्रिर्विधातु: शक्तौ न । तेन हेजुनैव सा भारती कवेरुन्नति । समस्तानां लोनां तम अपहृत्य निरन्तरं निखिलानर्थान कवेरुन्नति । समस्तानां लोकानां तम अपहृत्य निरन्तरं निखिलानर्थान प्रकाशयति । सत्काव्यसेवनेन अल्पधिमाापि सुखादेव चतुर्वर्गफलप्राप्ति : (–धर्मार्थकाममोक्षाीप्त : ) भवति । साहित्य स्ंसारे मे कवय : सन्ति, ते सर्वे लक्षणशास्त्रानुसारं विषयसङ्गतिमवलम्व्य (सर्गबन्धो महाकाव्यं तत्रैको नामक : सुरः)  (खण्डकाव्यं भवेत् काव्यस्यैदेशानुसाारि च )काव्य  रचनाछुःर्वीन्त । एताहशानि काव्यान्मेव    धर्मार्थककाममोषु कलासु च वैचक्षण्यं लोकेऽस्मिन प्रीति परजन्मनि कीर्तिन्य पयच्छीन्त: । काव्येम्य एव भगवन्नारायण चरणारविन्दस्तदेवस्यात् वादिपाठावृक्ति र्भवति । अमन्त्रमक्षरं इति सूक्तिदर्शनात् “अकारोवास देवःस्यात् इति विशेषवाक्यात् सर्र्वं मन्त्रममंजगत्” कथनाच्च काव्यस्थाक्षर शक्तिसामथ्र्याप्तिहेतुना एव अल्मधीनाछृतेऽपि आवृत्रि: सर्वशास्त्राणां बोधादपि गरीयसी प्रतिभा भवत्येव इति ज्ञामते । 

सुताभ्याससहिता प्रतिमैव काव्यं प्रति हेतुर्भवति  । एताहक्कविशक्रिसामथ्र्योत्पादकं काव्यमेव वेदादिवाक्याद प्राप्तव्यं वस्तु सरलतयैव प्राप्तुं शक्यते । काव्यस्यैव एकशवदो विद्यते यदि सुप्रयुक्र : स्वर्गे लोके च कामधुग् भवतोति सुप्रसिद्धमेव वर्तते । ओमिति एकाक्षरव्दोच्चारणेन ,ब्रहमशव्दोच्चारणेन  सुप्रयुक्तेन सम्भग्ज्ञातेंन च काव्यमय श्रीमडागवत रामायण महाभारतादीनां वाक्मेभ्य यज्जानमिच्छापूरणञ्च भवति तदनुमयमेव । 

अतुलनों ब्रहमास्वादसहोदरसस्वरुपं सोगिमिध्र्यान गम्यमिव अव्यक्रं परमानन्दसन्दोहवनकतमा अन्तःस्थित वस्तु वर्तते । एतन्महच्वपरिपूरितेन बाययुक्तेन काव्येन ज्ञामते यत् काव्यादेव इच्छा पूरणं भवति । अर्थद्राप्तिश्च प्रत्यक्षसिद्धा : । श्री हर्षादेर्भावकवाकवाणट्टदीनामर्थ प्राप्तिरपि प्रमाणस्नरुपमेव । अर्थप्रप्ति :=धनप्राप्ति :।अर्थप्राप्ति := कामनापूर्ति :। अर्थप्राप्ति : =प्रयोजनसिद्धि :। सूर्यशतकादिग्रन्थ निर्माणेन मयुरादीनां कुप्ठरोगवृत्या स्वास्थ्यलाभरुपप्रयौजनसिदि :। कामप्राप्ति : =विषयभोगप्रप्तिश्च (रुपरसगन्धशन्दस्पेर्शच्छाप्तिः )अर्थ छोरा एव  भवति । 
मोक्षपाप्तिक्ष्च धर्मार्थकामफलाऽननुसन्धानादेव भवति । “नि : स्पृहसर्वकामेम्यो मोक्ष्ँस्यहिफलञ्च तत्”इति वायाच्च प्रमाण् ज्ञानं लमते । शब्दार्थकाव्यलक्षणरसध्वन्यल हा्करगुणदोषयुक्रं काव्य किमिति प्रश्नस्य उत्तरस्वरुपं याति लक्षणग्रन्थानि ये ये प्रटयन्ति त एव स्वीये ग्रन्थे विषयवस्तुतेन : सापृक्षभूतानिऊहापोह समस्तानि विवरणनि प्रस्तुतानि  सान्ति एव । काव्यप्रमायजन मुख्यतया षडविधम् । यशसे अर्थकृते ,व्यवहारविदे शिवेतश्क्षतये  सद्म : परनिर्वृतये कान्तासम्मिततयोपेशयुजे  काव्यं भवतोति मम्मटकथयति   भगवान्  विष्णुरेव अक्षरावतारं गृह्षन् अज्ञान दावानलविलदग्धान् जनान् तस्य उपासनाशक्तिं पूरमन् चिन्तामणिरिजं यंयं चिन्तयते कामं तं तंप्राप्नोति निश्तिम्” इति , कविवाव्यां ई्रवरसत्ता समुदेति । तया अज्ञानान्धांर नश्यति । 

काव्यसंसारे ये के ऽपि ग्रन्थाः सन्ति ते सर्व एव शव्दपूर्ति र्धरस्य महात्मन : विष्णोरंशाशतत्रस्था : कान्यालापा अखिलानि गीतकानि हपि भगवदवतारस्य विष्णोरंशा  एव । उताध्शीं सरस्वतीं भजमानाःकवय : महाकाव्य खण्डकाव्य गद्मकाव्य चम्पूकाव्यानि विरचयन्त : सन्त : वैदिकालाद अद्मपर्यतं साहित्यसंसारे वा काव्ये संसारे अनेकेपु पदवीसु पारऊता जाता । तेषु अनेकेषु मार्गेषु या यारचना तैप्र्रदत्ता ता एवास्माकं ह्यक्षयसंपत्तय :। वैदिकलौकिकर्योयुगयोर्वेदरामाण महाभारतपुराणादि काव्यमपरम्परायां हष्टाहष्टसुरय : । यानि यानि स्थानानि प्राप्तानि तानि कारणानि वर्णनं कर्तुं  ज्ञातुञ्च हुर्लभप्रायस्थितिमनुभवन्त : वयं स्म :। वैदि मुगस्य आदिमरचना आर्यसंस्कृतेर्मूलस्म श्रग्वेस्म प्रथमो मन्त्र “अग्निमीडे रोहित" यज्ञस्य देवमृत्विजम् । होतारंरत्नधातमम् ।  लौकिकयुगस्य प्रथमं पद्मन्तु ”मा निषाद प्रतिष्ठान्त्वमगम :  व्याख्याभूतानि पराणानि अपि व्यासविरचितानि । संसारस्य समग्रकाव्यं न्यासोच्छिष्टामिति ज्ञायते । वेदानन्तरं पुराणानि एव सञ्जातानि । 

पुराणरामायणमहाभारतानन्तरं नाटयशास्त्रप्रर्णता भरमुनि : कृतिकाराणां पङ्क्तौ अग्रेसरो हश्यते । राजशेखरेण काव्यमीमांसायाम् यथोपदिदेशः श्रीकण्ठ :  इत्थं स्वरुपं दर्शयन् काव्यशास्त्रसम्बन्धी भर्भा तु विहिता किन्तु तस्या पूर्णता नैव । तेन हेतुना दौ्रहिणि वार्हस्पत्य मानव कौटिल्य मङ्गल वामनोय आनन्द श्रयामदेव अवन्ति सुन्दरी विदर्भ गौड दाक्षिणात्य उदीच्य औदभट्टदिपूर्वाचार्याणां तत्त्विषयाणां हष्टिोणं यायावरीय  कथयन् स्वपक्षस्य निर्देशनज्य कृतमस्ति । तस्म कथनेन वा निर्देशनवाक्येन ज्ञायते कराल क्रूर अपारस्य कालस्य गत्छमा काव्यसाहित्याधतञ्जातम् । 

तेन हेतुना नानाविधसाहित्यभाण्डागारस्य विलुप्तता जतिति स्थितिमनुभूयते च । काव्यालङ्काररचनाकर्ता मामह , काव्यादर्शप्रणेता दण्डी ,राजतरङ्गिणी निर्माता कह्लण: काव्यालङा्करसुत्ररचनाकर्ता वामन : काव्यालङाकरस्य वा रुद्रटालङाकरस्य र्मिाता रुद्रट प्रभृतयश्च हश्यन्ते । पद्मकाव्यपरम्परायां गद्मकाव्यपरम्परायां चम्पूकाव्यपुम्परायां ये ये सरय : संप्राप्तास्तेषु पद्माव्य परम्पराश्रितानां सुरीणामत्र चर्चा प्रकाश्यते । पद्मकाव्यपरम्परायां बाल्मीकिमुनिसमयाानन्तरं जाम्ववतीविजय काव्यकार : अष्टाध्यायिटीकाारमहावैयाकरण :पाणिनिमुनि :समागच्छति । तदननन्तरंवार्तिककारकमत्मायनमुनि महाभासयकारपतञ्जलिरपि समागच्छति । सम्प्रति लघुत्रमा बृहत्त्रमीकाव्यकोटौ यानि काव्यानि लम्चन्ते । तत्र लघुजयी कोटौकुमारसंभव महाकाव्यम्,मेघदूतखण्डकाव्यं रघुवंशमहाकाव्यञ्च वर्तन्ते चेत् वृहतत्रयीकोटौ त्रीणि महाकावयमानि एव सन्ति। 

भारविविरचितं किरातार्जुनीयं महाकाव्यं माघकविविरचित शिशुपालबधमहाकाव्यं श्रीहर्षविरचितं नैषधीयञ्चेति । लघुजयीग्रनथकारस्तु महाकवि कालिदास एक एव । वृहच्त्रयीग्रन्थकारास्तुत्रय एव । लधुत्रतिकाव्यस्य कालिदासस्य कुमारसंभवरघुवंशभेघदुत महाकाव्यखण्डकाव्यानां विशेषतानां सारं गृहीत्वा काव्इतच्वेषु ध्वनि रस रीति गुणालङ्काराणां मध्ये अलङ्कारक्षेजेऽपि उपमालङरस्य वैशिष्ट्यं वाहुल्यतया “उपमाालिदासस्य ” एति विशेष भणिति प्र्राप्यते ।  

वृहत्जयीग्रन्चेषु महाकविर्भाखेरष्टादशसर्गयुत्रे महाकाव्येयत् काव्यवैशिष्टयम् अर्थगौखञ्च लम्यते तदपि माधस्योदयेन शिथिलताङ्गभ्छत्येव । विषयेऽस्मिन् साहित्यकाराणां कथनञ्च वर्तते “तावद् भा भारवेर्भाति यावन्माघस्य नोदय ”इति भारविकिरातार्जुनोयमहाकाव्यं लक्ष्मीकृत्य “माल्लिनाथेन ‘नारिेलफलसन्निभवच:” इति कचनञ्च प्रदर्शितम् ’अनेन भारविषप स्वकोये किरातार्जुनोये हिमालयवर्णनप्रसङ्गे कतस्य आतपत्रत्य मनोहरस्य कलपनाप्रभावात् काव्यजगति आत्रपत्रभारवि  विशिक्ष्टताबोधकोपाधिश्भ प्रात्प एव । 

भारवे : पश्चात् यावन्माघस्योदयो भवति “नवसर्गगते माघेनवश्न्दो नविद्मते ”अस्यकथमस्य वैशिष्टयंविसवि साहित्योद्माने । विंशतिसगंयुक्रेऽस्मिन् शिशुपालबधमहाकाव्ये –माघकाव्ये) नव नव शव्दप्रयोगाद् मधुररचनाविन्यासात् अर्थस्य कलामयस्थिति प्रर्दहनात् वर्णनोयमनोहरशैल्यन शव्दार्थालङ्कारविन्यास गौखोत्कर्षाच्च माघस्य प्रतिभा सर्वत्र समुदेति । रैवतकस्य पर्वतस्य वर्णने रैवतकपर्वतस्य उभ्भतायां विशालतायाज्न संस्थापयन्तस्य उमदोरस्तोदययोर्हश्यं सूर्यचन्द्रस्थे घण्टेइव प्रदशनात् रैवत्कपर्वते गजस्योपमा चित्रणविहिताच्च तस्य साहित्यिकं नामे घण्टार्णेति   प्रसिद्धंजातम्र घण्टाकर्णमाथकवेरनन्तरं श्रीश्चलक्ष्मीश्च शोभाचेति ...वाचकंश्रीशव्दं पूर्वं संस्थाप्म हर्ष यदाउदेति कविजनमानसि तपा महाकविश्रीहर्षस्म  समयः समागच्छति । 

माघमाखयो : साहित्यिकं यद वैशिष्टयं संस्कृतसाहित्यपृरम्परायां समुल्लसति स्म,तस्मादपि वसँत विहरणशीलोनैषध :(श्री हर्ष : ) हा्विशतिसर्गयुक्तं नैषधमहाकाव्यं पूर्णचन्द्रमिजव काव्यगतावशिष्टान्धकारं दुरीकुर्वने सत्यं शिवं सुन्दरं च प्रकाशते । लक्षण शास्त्रपरम्परायां पण्डितेराजजगन्नतथ : येन रसगङ्गारधरग्रन्थेन सर्वाधिक : प्रौढो मर्मज्ञ : सर्वोत्पट : सञ्जातृरुतथैव काव्यजगतिश्रीर्हेऽपि काव्य व्याकरणसांख्य योग न्यायवैशेषिक पूर्वमोमांसा वेदान्त बौद्धदर्शन जैनदर्शन चार्वाकदर्शनानां प्रभावातिशयप्रदर्शनोत् शव्व्दानां सक्ष्ँमप्रयोगात् काव्येष्वतिशयाधानकारिणां माधुर्यौजाप्रसादगुणानांसन्न्विेशात् अङेगरसस्य श्रृङ्गारस्य तस्याङ्गभूतानामवशिष्टरसानामपि स्रकसुत्रवृत्या  सम्यसम्बद्र्धनांत् भावलासौन्दयादिपक्षाणां समुत्कृष्टरुपेण संस्थापनात् महाकाव्यगतलक्षणादितच्वानांच्च कविमुकुटेमणिरिव विराजते । सुकोमलभावनामा : परिपूर्णे श्रीष्षरस्य नैषधमहाकाव्येशुष्कतकृतन्तुपरिपरिता अव्याहता गतियुक्रेयं लेखनी सदा लोलायते। 

यौवनोन्मादाधीनावाला वासनापरिपूरितयुवं स्वस्थं हष्ट्वा सातिशयोदविग्ना यथा भवति तहत् कलालापविलासकोमला हृदि यथा कौतुकाभिकंवितनुते ।  श्रृङ्गारादिदुर्लभं वच : संस्थापपति, रागोन्मादतमा च वशं नयति गच्छति च वालाश्व सुकोमला ,मन्दहास्ययुता सुधारसाप्लवनयोग्या अस्य महाकाव्यस्य संरचना वर्तते । हादशशतावदयां भारतवर्षस्य ककान्युञ्जस्य नृपते : विजयचन्द्रस्य सभामां, सर्वोषां भारतवर्षाणामगे्रविजयपताकां कम्पयन् विजय श्री हर्ष : समानासनं लाम्वुलञ्चलेभते  हाविंशतिसर्गयुत्र, मेतद् महाकाव्यं कविशिरोरत्नं मुटमिव सर्वै सूरिमि : स्वीक्रियते । 

अस्म महाकाव्यच्वंसर्गवन्धोमहाकाव्यमित्यादिलक्षणसम्पन्नात् । नायस्चात्र घोरललित : निश्चिन्तो धीरललित : लासत्तः सुखी म्टुः वचनात् । रसक्ष्चात्रश्रीङगार :। स द्धिविध । संधोगश्रृङ्गारो विप्रलम्म श्रङगारश्च । अस्मिन्महाव्येऽपरे रसा अङ्गभूता :। अस्य महाकाव्यस्य विषयवस्तुस्वरुपं महाभारतस्य नलब्रर्णनप्रसङागद् गृहीतमास्ति । नलक्ष्चात्र प्रभानो नामकः। दमयन्ती नायिका । चिन्तामणिमन्त्रोपासनाया मूर्तरुपेऽस्मिन् महाकाव्ये कल्पनायाप्राधान्यमेव । वैदर्भीगौडीरीत्यो : प्रभावस्थानानि बहुनि सन्ति । ओजोगुणस्म  सम्मिश्रणं मणिकाञ्चनसंयोगमिव वर्तते । ध्वनेर्भावस्य उपमाश्लेषलङ्रयोश्च चमतकाराणि प्रभुततराीण सन्ति । प्रतिसेर्ग शताधिकश्लोकसंद्यया : सन्ति । समग्ररुपेण संस्कृत साहित्यक्षेत्रे एतस्मादयरं विशिष्टककाव्यगुणसम्पन्नं ह्यन्यद महाकाव्यं नामस्ति । तेन हेना उवं साहित्यानुसन्धानतत्पराणां छात्राणां विशेषतयोपयोगो भवत्देवविषयेऽस्मिन नास्ति सन्देहलेश :। अस्य महाकाव्यस्मोदयेन तत्प्रकाशप्रभावसाहित्य जगति विटरणेन उलिनैषधे काव्ये  क्व माघ : क्व च भारविरितिविशेषसूक्ते : सुमनोहरं सौरभं सञ्जातमिति । 
वाल्मीकि विद्यापीठका सहप्राध्यापक सापकोटाद्वारा लिखित लेख स‌ंस्कृत पाठकहरुको विशेष अाग्रहमा प्रकाशित गरिएको हो । -सं.



लोकप्रिय समाचार
लोकप्रिय समाचार
नयाँ