arrow

नीतिकथा : हनुमन्तं प्रति विद्वेषिनः लक्ष्मणादि सेवका: कथं हताशाः अभवन् ? 

logo
सन्तु घोष,
प्रकाशित २०७६ जेठ २ बिहिबार
hanuman-ram.jpg

काष्ठमण्डप: । भगवतः श्रीरामचन्द्रस्य सभामण्डले ये सेवकाः आसन्।  तेषु सेवकेषु दलद्वयं वर्तते। एकस्मिन् दले भरत-लक्ष्मण- शत्रुघ्न- जाम्वुवानादयः सन्ति। अन्यस्मिन् दले केवलं स्वयं महावलशाली अञ्जनीपुत्रः हनुमान् वर्तते। एकदा भरतादयः सेवकाः चिन्तयन् सन्ति हनुमति किमस्ति यत् अस्सासु नास्ति। 

यस्मात् कारणात् भगवते रामचन्द्राय हनुमान् अधिकं रोचते। एकस्मिन्नहनि भरतादयः सेवकाः भक्ताश्च सर्वे मिलित्वा एकां तालिकां निर्मितवन्तः आसन्। तस्यां तालिकायां विविधानि सेवाकार्यानि आसन् एवं च तेषां सेवाकार्यानां कार्यकर्तारः अपि आसन्। यथा लक्ष्मणभ्राता प्रभोः पादसेवनं करिष्यति। एवं क्रमेण कोऽपि प्रभोः हस्तं प्रक्षालयिष्यति, कोऽपि मुखमण्डलं प्रक्षालयिष्यति, कोऽपि पिष्ठं मर्दयिष्यति। 

परन्तु तालिकायां कुत्रापि हनुमतः नाम नासीत्। मारुतः कृते किमपि कार्यमवशिष्टं नासीत्। वण्टितानां सेवाकार्यानां  तां तालिकां भरतादयः सेवकाः प्रभुं दर्शयन्ते। तां तालिकां दृष्ट्वा प्रभुनापि उक्तं - तथास्तु। अनन्तरं  सम्यकतया तां तालिकां दृष्ट्वा हनुमता उक्तं-  अस्यां तालिकायां कुत्रापि मम नाम न दृश्यते। किं मम कृते किमपि कार्यमवशिष्टं नास्ति वा? हनुमान् न केवलं महावलशाली अपि तु वुद्धिमानपि भवति। 

तदा अतीव चातुर्यतया हनुमता सस्मितेन उक्तं - अधुनापि कार्यमेकमवशिष्टमस्ति। परिषदि विद्यमानाः  लक्ष्मणादयः सर्वे सेवकाः चिन्तयन्ति-  अधुनापि किं कार्यमवशिष्टमस्ति? तदा मारुता उक्तं- यदा मम प्रभुः आलस्यमनुभूय मुखमुन्मुच्य वायुं निष्कासयिष्यति तदा अहं चुटकिं वादयिष्यामि। 

केशरीनन्दनस्य कथां श्रुत्वा प्रभुना रामचन्द्रेनापि उक्तं- सत्यं कार्यमेकम् अधुनापि अवशिष्यते। तथास्तु। सभायामुपस्थितैः  सर्वैः जनैः पृष्टं- सेवाकार्यमेतत् कदा करिष्यति हनुमान्? तदा भगवता रामचन्द्रेनोक्तं- कदा अहं क्लान्तम् अनुभूय मुखमुन्मुच्य वायुं निष्कासयिष्यामि। एतत् तु अहं न जानामि। शयनकाले भोजनकाले प्रजाभिः सह आलापनकाले च यदा तदा कार्यमेतत् भवितुं शक्यते। 

तर्हि एतस्मै सेवाकार्यायै हनुमान् सदैव मया सह स्थास्यति। एतत् श्रुत्वा हनुमन्तं प्रति विद्वेषिनः सर्वे सेवकाः भक्ताश्च हताशाः अभवन्। सम्प्रतिवार्ता त: साभार:।
            
भावार्थ :
भगवान रामचन्द्र सभामण्डलमध्ये रामचन्द्रलाई हनुमान एकदमै मन पर्दथ्यो । यही कारण सभा दुई धारमा विभाजित थियो । एउटा धार हनुमान पक्षका थिए भने अर्को भरत र लक्ष्मण पक्षका । एक दिन भरत पक्षीय धारका सेवकहरुले रामचन्द्रको सेवा गर्ने तालिका र पात्रहरु तय गरे । श्रीरामबाट टाढा राख्नको लागि उनीहरुले सो तालिकामा हनुमानको नाम भने कतै पनि समावेश गरेनन् । 

सो तालिका श्रीरामलाई पेश गरेपछि श्रीरामले पनि स्वीकृत त गरे । तर, त्यसमा हनुमानको नाम नभएपछि स्वयं हनुमानले श्रीराम सामु आफू केवल बलशाली मात्रै नभइ बुद्धिमान पनि रहेको बताए । श्रीरामको सेवामा सबै कामहरु सकिइसकेकोले हनुमानको नाम नसमेटिएको उल्लेख गरेपछि भने हनुमान झनै संकटमा परे  

त्यसपछि उनले एउटा जुक्ति निकालेर भने भगवानको सेवामा अझै एउटा काम बाँकी छ । त्यो सुनेर लक्ष्मण आदि सेवकहरु चिन्तामा पर्न थाले । उनीहरुले के काम बाँकी छ भनेर कौतुहलतापूर्वक सोधे । त्यसपछि हनुमानले भगवानले आलस्य मानेर हाइ गर्दा चुड्की बजाउने काम बाँकी छ । म त्यही काम गर्छु । 

त्यसपछि लक्ष्मणादि सेवकहरुले प्रश्न गरे 'भगवानले कतिबेला हाइकाड्नुहुन्छ र तिमी चुड्की बजाउँछौ ?' त्यसपछि भगवान रामचन्द्रले स्वयं उत्तर दिए 'कहिले भोजनपछि हुनसक्छ कहिले शयनकालमा हुनसक्छ । त्यसको केही ठेगान हुँदैन । त्यसैले हनुमान सधैं मेरो साथमा नै रहन्छ । यति भनेपछि षड्यन्त्रपूर्वक हनुमानलाई रामचन्द्रबाट टाढा गराउन खोज्ने लक्ष्मणादि सेवकहरु चिन्तित हुँदै फर्किए ।  

समन्वित लेख :

“उदिते नैषधे काव्ये क्व माघ: क्व च भारवि:” [संस्कृत लेख]



लोकप्रिय समाचार
लोकप्रिय समाचार
नयाँ